गङ्गा नद्यह जन्म स्थलम्
जनह गङ्गा नद्याह स्नानं करोति इदं पवित्रं इति भावयामि

गङ्गास्नानं सर्वाणि पपनाने अपहर्र्त्ति मोक्षमपि ददति इति जनाह मन्यन्ते . श्रद्दवन्तह हैन्दवह गङ्गास्नानं कर्तुं यात्रां कुर्वन्ति .तस्याह तीरे अपि तपः कुर्वन्ति/ एकदा ब्रह्म विष्णुपदधुलिं संयोज्य गङ्गां निर्माति स्म . अत एव गङ्गा अति पवित्रा . बरथदेशः प्रकृतिसंपदा सम्रुद्दह अस्ति . वयं अत्र प्रकृतिं पञ्चमहभूतनि इति कथायमह .ये अस्माकं उपकारं कुर्वन्ति तेषां कृतग्नात समर्पणम् अस्माकं कर्तव्यं भवति .तथैव जलं वायुहु अग्नीहि इत्यदयह अस्मान् निरन्तरं उपकुर्वन्ति अतह तान् देवत्वेन भाव्यान नमस्कररूपेण वयं कार्तग्नयं समर्पयमह .एतादृशस्य पुन्यजलस्य स्त्रोतह भरतेयह पुन्यनद्याह .तासु महानदीषु अन्यतम भागिरथी त्रिपथगा जानवी इति कथ्यामन नादि गङ्गा .प्रचीनकलात्त अस्माकं देशे पवित्रभावनयपज्यामाना एषा नदी इदनी .त्रिपथ्हाग झानवि इति कथ्यामन नदी गङ्गा. प्रच्हेन कालतः अस्माकं देशे पवित्र भवनयपूज्यमाना एष नदी इदनिम्म प्रदुषित अस्ति .भारतीय सर्वकारेण गन्गयाह पुनह शुद्दिकरनार्थं कोत्यधिकं धनं व्ययिथं . स परियोजना इदानीमपि चलन्ति अस्ति. किन्तु यावत वयं अदुनिकाह नगरिकाह मानवह जगरिताह न भवेम तावत समस्या भवति एव. गङ्गनदितॆरप्रदेशे विद्यमानानां यन्त्रगराणं स्वम्य्नह अशुद्ध जलं शुद्दिकृत्य त्यजेयुहु. सार्वजनिकाः व्यर्थवास्तुनि नाध्यं न प्रक्षिपेयुः . नगरॆकराणाम् अथवा अन्यव्याजेन अरण्यनाशः न सहनीयः.एतेषां रक्षणार्थं प्रशासनेन नियमाः करणीयः अनुष्टाने च गभीरक्रमः पालनीयः भरतसर्वकारेण्. एवं चेत् अस्माकं परमपावनी गङ्गा पुन्यनदी रूपेण निष्त्त