Bk.dash

Joined 20 November 2017
Latest comment: 6 years ago by Bk.dash in topic abhigyAnasAkuntalam) अभिज्ञानशाकुन्तलम् काव्येषु नाटकं रम्यं, नाटकेषु शकुन्तलम् ! तत्रापि च चतुर्थोsङ्कस्तत्र श्लोक चतुष्टयम्  !! तत्र श्लोकचतुष्टयम् १.पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ! आद्ये वःकुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम्  !! ४/३ २.यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्भितवाष्पवृत्तिकलुषश्तिन्ताजडं दर्शनम्  ! वैक्लव्यं मम तावतीदृशमिदं स्नेहादरण्यौरसः पीड्यन्ते गृहीणः कथं न तनया विश्लेषदुःखैर्नवैः  ! ! ४/६ ३.अस्मान् साधु विचिन्त्य संयमधनान्दनुच्चैः कुलं चात्मनो- स्त्वय्यास्यः कथमप्यबान्धवकृतां स्नेहप्रवृतिं च ताम् ! सामान्यु्रतिपत्तिपूर्वकमिदं दारेषुदृश्य त्वया भाग्यायत्तमतः परं न खलु तद् वाच्यं वधूबन्धुः !! ४/१७ ४.शुश्रूर्षस्व गुरून् कुरु प्रियसखी वृत्ति स्वपत्नीजने ! भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रदीपं गमः  ! भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी ! यान्त्येव गृहीणीपदं युवतयो वामाः कुलस्याधयः !! ४/१८

तत्र श्लोकचतुष्टयम्

edit

अभिज्ञानशाकुन्तलम् Bk.dash (talk) 11:59, 20 November 2017 (UTC)Reply

abhigyAnasAkuntalam) अभिज्ञानशाकुन्तलम् काव्येषु नाटकं रम्यं, नाटकेषु शकुन्तलम् ! तत्रापि च चतुर्थोsङ्कस्तत्र श्लोक चतुष्टयम्  !! तत्र श्लोकचतुष्टयम् १.पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ! आद्ये वःकुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम्  !! ४/३ २.यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्भितवाष्पवृत्तिकलुषश्तिन्ताजडं दर्शनम्  ! वैक्लव्यं मम तावतीदृशमिदं स्नेहादरण्यौरसः पीड्यन्ते गृहीणः कथं न तनया विश्लेषदुःखैर्नवैः  ! ! ४/६ ३.अस्मान् साधु विचिन्त्य संयमधनान्दनुच्चैः कुलं चात्मनो- स्त्वय्यास्यः कथमप्यबान्धवकृतां स्नेहप्रवृतिं च ताम् ! सामान्यु्रतिपत्तिपूर्वकमिदं दारेषुदृश्य त्वया भाग्यायत्तमतः परं न खलु तद् वाच्यं वधूबन्धुः !! ४/१७ ४.शुश्रूर्षस्व गुरून् कुरु प्रियसखी वृत्ति स्वपत्नीजने ! भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रदीपं गमः  ! भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी ! यान्त्येव गृहीणीपदं युवतयो वामाः कुलस्याधयः !! ४/१८

edit

तत्र श्लोकचतुष्टयम् Bk.dash (talk) 12:06, 20 November 2017 (UTC)Reply