User:I'm the CB/sandbox


The positional decimal numeral system which we use today is called 'Hindu Numeral system (or commonly Hindu-Arabic numeral system because Arabs learnt from India and popularized in other parts of the world)' was invented around 1st to 4th centuries by Indian Mathematician.

These symbols for writing numbers can be seen in Brahmi Scripts too. They grown into different typographical varient. The Indian numerals in various scripts are used in the Indian subcontinent.

In early 6th century, Āryabhaṭa introduced the modern number system which we use today, in the first chapter titled Gītika Padam of his Aryabhatiya book.

In this article numbers are written in Sanskrit.

Numbers in Sanskrit edit

S. No. Digits In Sanskrit In English In Hindi
1 एकः(पुल्लिंग)Masculine , एका(स्त्रीलिंग)Feminine, एकम्(नपुंसकलिंग)Neuter One एक
2 द्वौ(पुल्लिंग)Masculine, द्वे(स्त्रीलिंग)Feminine, द्वयम्(नपुंसकलिंग)Neuter Two दो
3 त्रयः(पुल्लिंग)Masculine, तिस्रः(स्त्रीलिंग)Feminine, त्रीणि(नपुंसकलिंग)Neuter Three तीन
4 चत्वारः(पुल्लिंग)Masculine, चतस्रः(स्त्रीलिंग)Feminine, चत्वारि(नपुंसकलिंग)Neuter Four चार
5 पंच/पञ्च Five पाँच
6 षट Six छः
7 सप्त Seven सात
8 अष्ट Eight आठ
9 नव Nine नौ
10 १० दश Ten दस
11 ११ एकादश Eleven ग्यारह
12 १२ द्वादश Twelve बारह
13 १३ त्रयोदश Thirteen तेरह
14 १४ चतुर्दश Fourteen चौदह
15 १५ पंचदश/पञ्चदश Fifteen पन्द्रह
16 १६ षोडशः Sixteen सोलह
17 १७ सप्तदशः Seventeen सतरह
18 १८ अष्टदशः Eighteen अठारह
19 १९ नवदश/एकोनविंशति/ऊनविंशतिः Nineteen उन्नीस
20 २० विंशतिः Twenty बीस
21 २१ एकविंशतिः Twenty One इक्कीस
22 २२ द्विविशति: Twenty Two बाइस
23 २३ त्रयोविंशतिः Twenty Three तेइस
24 २४ चतुर्विंशतिः Twenty Four चौबीस
25 २५ पञ्चविंशतिः Twenty Five पच्चीस
26 २६ षड्विंशतिः Twenty Six छब्बीस
27 २७ सप्तविंशतिः Twenty Seven सत्ताईस
28 २८ अष्टविंशतिः Twenty Eight अट्ठाईस
29 २९ नवविंशतिः,एकोनत्रिंशत् Twenty Nine उनतीस
30 ३० त्रिंशत् Thirty तीस
31 ३१ एकत्रिंशत् Thirty One इकत्तीस
32 ३२ द्वात्रिंशत् Thirty Two बत्तीस
33 ३३ त्रयस्त्रिंशत् Thirty Three तेंतीस
34 ३४ चतुर्त्रिंशत् Thirty Four चौंतीस
35 ३५ पञ्चत्रिंशत् Thirty Five पैंतीस
36 ३६ षट्त्रिंशत् Thirty Six छत्तीस
37 ३७ सप्तत्रिंशत् Thirty Seven सैंतीस
38 ३८ अष्टात्रिंशत् Thirty Eight अड़तीस
39 ३९ ऊनचत्वारिंशत्, एकोनचत्वारिंशत् Thirty Nine उनचालीस
40 ४० चत्वारिंशत् Forty चालीस
41 ४१ एकचत्वारिंशत् Forty One इकतालीस
42 ४२ द्वाचत्वारिंशत् Forty Two बियालीस
43 ४३ त्रिचत्वारिंशत् Forty Three तेतालीस
44 ४४ चतुश्चत्वारिंशत् Forty Four चौआलीस
45 ४५ पंचचत्वारिंशत् Forty Five पैंतालीस
46 ४६ षट्चत्वारिंशत् Forty Six छियालीस
47 ४७ सप्तचत्वारिंशत् Forty Seven सैंतालीस
48 ४८ अष्टचत्वारिंशत् Forty Eight अड़तालीस
49 ४९ एकोनपञ्चाशत्, ऊनचत्वारिंशत् Forty Nine उनचास
50 ५० पञ्चाशत् Fifty पचास
51 ५१ एकपञ्चाशत् Fifty One इक्यावन
52 ५२ द्वापञ्चाशत् Fifty Two बावन
53 ५३ त्रिपञ्चाशत् Fifty Three तिरपन
54 ५४ चतुःपञ्चाशत् Fifty Four चौवन
55 ५५ पञ्चपञ्चाशत् Fifty Five पचपन
56 ५६ षट्पञ्चाशत् Fifty Six छप्पन
57 ५७ सप्तपञ्चाशत् Fifty Seven संत्तावन
58 ५८ अष्टपञ्चाशत् Fifty Eight अंठावन
59 ५९ एकोनषष्टिः,ऊनषष्टिः Fifty Nine उनसठ
60 ६० षष्टिः Sixty साठ
61 ६१ एकषष्टिः Sixty One इकसठ
62 ६२ द्विषष्टिः Sixty Two बासठ
63 ६३ त्रिषष्टिः Sixty Three तिरसठ
64 ६४ चतुःषष्टिः Sixty Four चौसठ
65 ६५ पंचषष्टिः Sixty Five पैंसठ
66 ६६ षट्षष्टिः Sixty Six छियासठ
67 ६७ सप्तषष्टिः Sixty Seven सड़सठ
68 ६८ अष्टषष्टिः Sixty Eight अड़सठ
69 ६९ एकोनसप्ततिः,ऊनसप्ततिः Sixty Nine उनहत्तर
70 ७० सप्ततिः Seventy सत्तर
71 ७१ एकसप्ततिः Seventy One इकहत्तर
72 ७२ द्विसप्ततिः Seventy Two बहत्तर
73 ७३ त्रिसप्ततिः Seventy Three तिहत्तर
74 ७४ चतुःसप्ततिः Seventy Four चौहत्तर
75 ७५ पंचसप्ततिः Seventy Five पिच्छत्तर
76 ७६ षट्सप्ततिः Seventy Six छिहत्तर
77 ७७ सप्तसप्ततिः Seventy Seven सतहत्तर
78 ७८ अष्टसप्ततिः Seventy Eight अठत्तर
79 ७९ नवसप्ततिः,एकोनाशीतिः,ऊनाशीतिः Seventy Nine उन्यासी
80 ८० अशीतिः Eighty अस्सी
81 ८१ एकाशीतिः Eighty One इक्यासी
82 ८२ द्वाशीतिः Eighty Two बेरासी
83 ८३ त्रयाशीतिः Eighty Three तिरासी
84 ८४ चतुराशीतिः Eighty Four चौरासी
85 ८५ पंचाशीतिः Eighty Five पिच्चासी
86 ८६ षडशीतिः Eighty Six छियासी
87 ८७ सप्ताशीतिः Eighty Seven सत्तासी
88 ८८ अष्टाशीतिः Eighty Eight अट्ठासी
89 ८९ नवाशीतिः,एकोननवतिः,ऊननवतिः Eighty Nine नवासी
90 ९० नवतिः Ninety नब्बे
91 ९१ एकनवतिः Ninety One इक्यानवे
92 ९२ द्वानवतिः Ninety Two बानवे
93 ९३ त्रिनवतिः Ninety Three तिरानवे
94 ९४ चतुर्नवतिः Ninety Four चौरानवे
95 ९५ पंचनवतिः Ninety Five पिचानवे
96 ९६ षण्णवतिः Ninety Six छियानवे
97 ९७ सप्तनवतिः Ninety Seven संतानवे
98 ९८ अष्टनवतिः, अष्टानवतिः Ninety Eight अंठानवे
99 ९९ नवनवतिः, एकोनशतम्, ऊनशतम् Ninety Nine निन्यानवे
100 १०० शतम्, एकशतम् Hundred, One hundred सौ, एक सौ
101 १०१ एकाधिक शतम् One hundred one एक सौ एक
10³ १० सहस्रम् One Thousand एक हजार
10⁴ १० दशसहस्रम् /अयुतम् Ten Thousand दस हजार
10⁵ १० लक्षम् One Lac/ Hundred thousand एक लाख
10⁶ १० प्रयुतम्/ नियुतम् Ten lac/million दस लाख
10⁷ १० कोटि Crore/Ten million एक करोड़
10⁸ १० अर्बुद Ten crore/Hundred million दस करोड़
10⁹ १० अब्ज Arab/Billion एक अरब
10¹⁰ १०१० खर्व Ten Arab/Ten billion दस अरब
10¹¹ १०११ निखर्व / अक्षित Kharab/Hundred billion एक खरब
10¹² १०१२ पद्य Ten Kharab/Trillion दस खरब
10¹³ १०१३ महापद्य Nile/Ten trillion नील
10¹⁴ १०१४ जलधि Ten Nile/Hundred trillion दस नील
10¹⁵ १०१५ अंत्य Padma/Quadrillion पद्म
10¹⁶ १०१६ मध्य Ten Padma/Ten Quadrillion दस पद्म
10¹⁷ १०१७ परार्ध Shankh/Hundred Quadrillion शंख
10¹⁸ १०१८ महापरार्ध Maha-shankh/Quintillion महाशंख

Devnagari Digits Varients edit

Some digits have varient based on geographic locations and are in use.

Modern
देवनागरी
Western
पाश्चात्य
Script
आधुनिक
Modern
अन्यरूप
Varient
1 eka 
(एक)
eka 
(एक)
5 pañca  
(पञ्च)
pañca 
(पञ्च)
8 aṣṭa 
(अष्ट)
aṣṭa 
(अष्ट)
9 nava 
(नव)
nava 
(नव)

References edit

Category:Numbers Category:Mathematics and culture Category:Sanskrit