1. भारतीय धर्मगुरुः भगवान् बुद्धः ज्ञानिषु श्रेष्ठः इति विख्यातः । 2. अनन्तरं सः महता श्रमेण सतताभ्यासेन तपस्यया च एकस्मिन् दिने बोधम् अलभत । 3. सः जनानां दुःखनिवारणाय तेषां कल्याणाय च उपादिशत् । 4. तस्य प्रमुखाः उपदेशाः -लौकिकसुखेभ्यः विरक्तो भवेत् । 5. सः मनसा वाचा कर्मण अहिंसायाः पालनं कुर्यात् ।