User:Bhanutpt/drafts/Sanskrit

Learning Resources

edit

In sanskrit words are used to express language
which is not a word is not to be used
पद is defined as प्रकृति + प्रत्यय
There are two major types of words, क्रियपद, नामवचकपद

अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ
गुण अर् अल्
वृधि आर् आल्
परस्मैपदि वर्तमानकाले लट्
एकवचन द्विवचन बहुवचन
प्रथम पुरुष ति तः अन्ति
मध्यम पुरुष सि थः
उत्तम पुरुष आमि आवः आमः
irregular verbs, भ्वादि
गम् गच्छति to go
यम् यच्छति to restrain
गुह् गूहति to hide
सद् सीदति to sit
घ्रा जिघ्रति to smell
पा पिबति to drink
स्था तिष्ठति to stand
दंश् दशति to bite
ध्मा धमति to blow
दृश् पश्यति to see
irregular verbs, दिवादि
दिव् दीव्यति to play
शम् शाम्यति to cease
श्रम् श्राम्यति to be weary
मद् माद्यति to rejoice
व्यध् विध्यति to pierce
भ्रंश् भ्रश्यति to fall
क्षम् क्षाम्यति to forgive
भ्रम् भ्राम्यति to roam, to err
पुंलिङ शब्धः
कृष्ण शब्धः हरि शब्धः गुरु शब्धः
एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन
कृष्णः कृष्णौ कृष्णाः हरिः हरी हरयः गुरुः गुरू गुरवः
कृष्णम् कृष्णौ कृष्णान् हरिम् हरी हरीन् गुरुम् गुरू गुरून्
कृष्णेण कृष्णाभ्याम् कृष्णैः हरिना हरिभ्याम् हरिभिः गुरुना गुरुभ्याम् गुरुभिः
कृष्णाय कृष्णाभ्याम् कृष्णेभ्यः हरये हरिभ्याम् हरिभ्यः गुरवे गुरुभ्याम् गुरुभ्यः
कृष्णात् कृष्णाभ्याम् कृष्णेभ्यः हरेः हरिभ्याम् हरिभ्यः गुरोः गुरुभ्याम् गुरुभ्यः
कृष्णस्य कृष्णयोः कृष्णाणाम् हरेः हर्योः हरिनाम् गुरोः गुर्वोः गुरुनाम्
कृष्णे कृष्णयोः कृष्णेषु हरौ हर्योः हरिषु गुरौ गुर्वोः गुरुषु
कृष्ण कृष्णौ कृष्णाः हरे हरी हरयः गुरो गुरू गुरवः

अमरकोश

edit

वर्णाः

edit

श्वेतः पीतः धूसरः रक्तः पाटलः हरितः कृष्णः नीलः कपिशः

लोहानि

edit

सुवर्ण पित्तलं रजतं त्रपु अयः ताम्रं सीसं कांश्यं पारदः अब्रकः